Move Sanskrit Meaning
गतिः, चलनम्, यानम्, व्राजः, सरणम्, हृदि निधा, हृदि निवेशय, हृदि न्यस्, हृदि विनिवेशय, हृदि स्थिरय
Definition
समाजे अन्यैः सह कृतम् आचरणम्।
संतताभ्यासाद् जनितम् आचरणम्।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
स्वस्थानात् अग्रे वामतः पृष्ठतः अथवा दक्षिणतः गमनानुकूलव्यापारः।
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भान
Example
तस्य व्यवहारः सम्यक् नास्ति।
प्रातरुत्थानं तस्य प्रवृत्तिः।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
एतद् उक्त्वा सः स्वस्थानाद् अचलत्।
एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
बालकः कुटिलं चलति।
तेन एकया एव युक्त्या महाकायं मल्लः पराजितः।
आपद्ग्रस्
Feed in SanskritSpin Around in SanskritStart in SanskritSoothe in SanskritHarlot in SanskritAddable in SanskritWaistline in SanskritRex in SanskritChange in SanskritDistended in SanskritBloodsucker in SanskritBrilliancy in SanskritComfort in SanskritSelfsame in SanskritGlom in SanskritRestaurant in SanskritPlait in SanskritIllumine in SanskritFoggy in SanskritAsk in Sanskrit