Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Moved Sanskrit Meaning

दयार्द्र, द्रवित, द्रवीभूत

Definition

यः दयायुक्तः।
यः द्रवरूपं धारयति।
यः दयया परिपूर्णः।

Example

पर्वतस्थः हिमः द्रवितः अतः समुद्रस्य स्तरः वर्धितः।
रमेशस्य अवस्था दृष्ट्वा मोहनस्य हृदयं द्रवितं जातम्।