Movement Sanskrit Meaning
अभियानम्, आन्दोलनसमीतिः, गतिः, चलनम्, जनसङ्घः, मलविसर्गः, मलविसर्जनम्, मलस्रुतिः, मलोत्सर्गः, यानम्, लोकसङ्घः, व्राजः, सरणम्
Definition
कस्यापि विषये प्रसङ्गे वा स्थितिः।
केषाम् अपि कृत्यानां कासाम् अपि गतिविधीनां वा रूपम्।
अन्यथावृत्तिकरणस्य प्रयत्नम्।
अनिर्णयात्मकस्थित्यां मनसि जाता दोला।
क्रियायुक्तस्य अवस्था भावः वा।
लोकहितम् उद्दिश्य विशिष्टध्येयस्य पूर्त्यर्थं निर्धारितयोजनानुसारं
Example
भवता स्वपुत्रस्य क्रियारूपेषु अवधानं देयम्।
यदा शासनेन ईक्षोः कार्यशाला पिधत्ता तदा कृषकैः अभियानं कृतम्।
कारयानं नवतिः सहस्रमानं यावत् वेगेन गच्छति।
शवे क्रियायुक्तता न भवति।
एषा आन्दोलनसमीतिः तस्याः अभ्यर्थनायाः न विचलति।
सः अभि
Field Of Honor in SanskritQuintet in SanskritBurgeon Forth in SanskritKama in SanskritSubjugate in SanskritAdvance in SanskritPrestidigitator in SanskritCrow in SanskritLooking in SanskritNationwide in SanskritObnoxious in SanskritAnger in SanskritFearfulness in SanskritGenus Lotus in SanskritInadvertence in SanskritKilling in SanskritPomelo Tree in SanskritBhang in SanskritXxix in SanskritChoked in Sanskrit