Moving Picture Sanskrit Meaning
चलच्चित्रम्
Definition
मनोरञ्जनस्य एकं साधनं यस्य कथारूपेण दर्शनं भवति तथा च चञ्चलानां चित्राणां कारणात् यस्मिन् निरन्तरतायाः प्रतीतिः भवति।
दूरदर्शनप्रसारणे यद् दृश्यते।
Example
मोहिनी अवकाशे चलच्चित्रं पश्यति।
दूरदर्शनसञ्चात् केवलं ध्वनिः श्रूयते चित्रं न दृश्यते।
Merge in SanskritInsight in SanskritInception in SanskritAu Naturel in SanskritSolace in SanskritGeologist in SanskritIndocile in SanskritDelicious in SanskritMeld in SanskritLimitless in SanskritDoctrine in SanskritV in SanskritCervix in SanskritNecessity in SanskritSelfish in SanskritWedding Ceremony in SanskritCleanness in SanskritEnvious in SanskritBarbellate in SanskritReturn in Sanskrit