Mr Sanskrit Meaning
आर्यः, आर्यमिश्रः, महोदयः, श्रीमान्
Definition
धनस्य अधिष्ठात्री देवता या विष्णुपत्नी अस्ति इति मन्यते।
पुंसां व्यक्तिनामात् प्राक् आदरप्रदर्शनार्थे उपयुज्यमाना संज्ञा।
Example
धनप्राप्त्यर्थे जनाः लक्ष्मीं पूजयन्ति।
श्रीरागस्य गानसमयः हेमन्तर्त्तौ अपराह्णः
पुरुषाणां नाम्नः पूर्वम् आर्य इति उपाधिः आगच्छति।/ आर्यचाणक्येन समो नास्ति कोपि राजनीतिज्ञः।
Discorporate in SanskritCutting in SanskritFor Sure in SanskritTwenty-seven in SanskritEmbrace in SanskritLake in SanskritIllustriousness in SanskritToad Frog in SanskritTimelessness in SanskritWeb in SanskritHabitation in SanskritBlow in SanskritDeath in SanskritEve in SanskritRepose in SanskritHalf Sister in SanskritArchaeologist in SanskritGenus Lotus in SanskritKilling in SanskritPlace in Sanskrit