Much Sanskrit Meaning
अति, अतिशय, अतीव, अधिक, अनल्प, अनेकधा, अनेकवारम्, अनेकशः, नैकधा, नैकवारम्, नैकशः, बहु, बहुधा, बहुशः, भृशम्, सुबहुधा
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
कश्चित् भिन्नः।
यस्य सीमा नास्ति।
यस्य गाधो नास्ति।
अत्यन्तम् श्रेयान्।
सङ्ख्यामात्रादीनां बाहुल्यम्।
उत्तम-स्वभाव-युक्तः।
बलेन सह।
अधिकस्य अवस्था भावो वा।
यावद् वाञ्च्छितं तावद् अथवा क्वचिद् वाञ्च्छिताद् अधिकम् अपि।
यः विशेष्यत्वेन म
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अहं सोहनं सम्यक् जानामि।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
शतानां कृते पर्याप्तं भोजनं पचतु। / भोः, यथेष्टं भुक्तं मया अधुना कणमात्रम् अपि भक्षितुम्
Breeding in SanskritSystema Skeletale in SanskritPeck in SanskritIgnite in SanskritSoftness in SanskritFatigue in SanskritCharge in SanskritSycophantic in SanskritGas in SanskritRevilement in SanskritSmooth in SanskritGenealogy in SanskritSum in SanskritStiff in SanskritHigh-handedness in SanskritSignaling in SanskritMoney in SanskritDeparture in SanskritReaction in SanskritEve in Sanskrit