Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Muck Sanskrit Meaning

कल्कः, शकम्

Definition

यस्य किञ्चित् अपि उपयोगः नास्ति इति मन्यते।
कस्मिन्नपि वस्तुनि संलग्नाः धूल्यादयः।
मलिनस्य अवस्था भावो वा।
अश्वादीनां प्राणिनां मलः।

Example

सः स्वस्य कक्षात् अवक्षयस्य मार्जने व्यस्तः अस्ति।
वस्त्रात् मलस्य दूरीकरणार्थे फेनकः उपयोक्तव्यः।
पार्षी पांशुं निर्मातुम् उपयुज्यते।