Mud Sanskrit Meaning
कर्दमः, कलुषम्, जम्बालः, जलकल्कः, पङ्कः
Definition
जलमिश्रिताः मृत्तिकादयः।
कस्यापि वस्तुनः गाधं मलम्।
मृद्निर्मितः भर्जितः चतुष्कोणः यः भित्तिनिर्माणे उपयुज्यते।
Example
वर्षायां पन्थानः पङ्केन युक्ताः भवन्ति।
तस्य नेत्रे भूरि कल्कः अस्ति।
अस्य भवनस्य निर्माणे प्रायः लक्षाधिका इष्टिका आवश्यकी।
Bordello in SanskritWell in SanskritBuddha in SanskritRemain in SanskritDelight in SanskritArtocarpus Heterophyllus in SanskritSpike in SanskritMoonbeam in SanskritAfterward in SanskritRepentant in SanskritColdness in SanskritSopping in SanskritAtheistic in SanskritSun in SanskritHiss in SanskritLanguage in SanskritIndependence in SanskritGautama Siddhartha in SanskritCongratulations in SanskritBribe in Sanskrit