Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mud Sanskrit Meaning

कर्दमः, कलुषम्, जम्बालः, जलकल्कः, पङ्कः

Definition

जलमिश्रिताः मृत्तिकादयः।
कस्यापि वस्तुनः गाधं मलम्।
मृद्निर्मितः भर्जितः चतुष्कोणः यः भित्तिनिर्माणे उपयुज्यते।

Example

वर्षायां पन्थानः पङ्केन युक्ताः भवन्ति।
तस्य नेत्रे भूरि कल्कः अस्ति।
अस्य भवनस्य निर्माणे प्रायः लक्षाधिका इष्टिका आवश्यकी।