Mulberry Sanskrit Meaning
क्रमुकः, तूतः, तूदः, नूदः, पूषः, ब्रह्मनिष्ठः, ब्रह्मभागः, ब्रह्मस्थानः, ब्राह्मणेष्टः, यूपः, यूषः, सुरूपः
Definition
वृक्षविशेषः यस्य फलानि मिष्टानि सन्ति।
मध्यमाकारवतः तूतवृक्षस्य फलम्।
Example
तूतस्य अदनार्थे वयं तूते आरोहामः।
बालकाः तूदान् अदन्ति।
Unintelligent in SanskritQualified in SanskritAdoptive in SanskritHeadmaster in SanskritCaptive in SanskritAmbulance in SanskritCardamon in SanskritFirst in SanskritStupid in SanskritAppeal in SanskritAccomplished in SanskritNeem in SanskritGrape in SanskritSpan in SanskritVanish in SanskritDistant in SanskritGolfo De Mexico in SanskritDeparture in SanskritFighting in SanskritFresh in Sanskrit