Multicolor Sanskrit Meaning
अनेकवर्णक
Definition
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
नानावर्णयुक्तः।
मृगविशेषः यः विशेषतः एशियामहाद्वीपस्य दक्षिणपार्श्वेषु वर्तते।
यत् नैकैः वर्णैः युक्तम्।
Example
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
सः शबलं मृगं पालयति।
चमूरोः चर्म उपयुज्य निर्मितानि वस्त्राणि उष्णानि सन्ति।
नर्तकाः अनेकवर्णकं वस्त्रम् अधारयन्।
शबरजातिः वनेषु पर्वतेषु च निवसति।
आचार्यस्य शबरस्य शबरभाष्यं प्रसिद्धम् ।
Annoyance in SanskritUnfamiliarity in SanskritDative Case in SanskritUsurpation in SanskritKingdom Of Bhutan in SanskritOrange in SanskritFog in SanskritRendezvous in SanskritVacation in SanskritHydrargyrum in SanskritLunar Eclipse in SanskritSkanda in SanskritSure in SanskritShadow in SanskritTrim Down in SanskritLadened in SanskritEvasive in SanskritNumberless in SanskritBlessing in SanskritFollow in Sanskrit