Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mural Sanskrit Meaning

भित्तिचित्रम्

Definition

गृहादेर्मृदिषटकादिमयी वृत्तिः।
भित्तिषु विशेषप्रकारेण रचितं चित्रम्।

Example

शिलायाः भित्तिः दृढा।
नैकेषु प्रासादेषु भित्तिचित्राणि रचितानि।
अस्याः वाप्याः भित्तिः स्थूला अस्ति।