Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Murky Sanskrit Meaning

अप्रकाश, तमस्विन्, तमोभूत, तमोमय, तमोवृत, तामस, तामसिक, निरालोक, सतिमिर, सान्धकार, हतज्योतिस्

Definition

कृष्णपक्षस्य अन्धकाररात्रिः।
यस्य सीमा नास्ति।
प्रकाशस्य अभावः।
अन्धकारेण युक्तः।
यद् न ज्ञातम्।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
शास्त्रेषु वर्णितः नवग्रहेषु एकः ग्रहः।
यः अज्ञानेन परिपूर्णः।

यः सुलभः नास्ति।
यद् मुद्रित्वा प्रकाशितं नास्ति।

Example

रत्नावली गृहे नास्ति इति ज्ञात्वा तुलसीदासः तमिस्रायाम् एव गृहात् बहिः गतः।
सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।
कृष्णस्य जन्म भाद्रपदमासस्य तमोमय्यां रात्रौ अभवत्।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
मम क्रोधः शाम्यति।