Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Muscle Sanskrit Meaning

ग्रन्थिबन्धनम्, पेशी, मांसपेशी, मांसरज्जु, मांसशिरा, वस्नसा, वहीरुः, शिरा, सन्धिबन्धनम्, स्नसा, स्नायुः

Definition

तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
क्षमतापूर्णा अवस्था भावो वा।
शरीरस्था मांसस्य ग्रन्थिः येन अवयवानां सञ्चलनं भवति।
न्यायालये अधिकारिणः संमुखे वा अपराधादियोजनम्।
शरीरस्य शक्तिः।
तत् सामर्थ्यं यस्य उपयोगं कृत्वा अन्यानि कार्याणि कर्तुं शक्यन्ते।

Example

अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
भवतां सामर्थ्याद् एव एतद् कार्यं सम्पन्नम्।
ऊतिभ्यः पेशी जायते।
अद्य पौरन्यायालये मम अभियोगः अस्ति।
पुष्टिवर्धकस्य भोजनस्य अभावात् बलं मीनाति।
केचन जनाः स्वस्य अधिकारस्य दुरुपयोगं कुर्वन्ति।