Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Muscular Sanskrit Meaning

दृढकाय, पुष्ट

Definition

अधिकमांसयुक्तः।
परिवर्धनाय मुक्तः नवयौवनप्राप्तः वृषभः।
कृतपोषणम्।
सदसद्विवेकबुद्धेः अन्तः स्थितम् अधिष्ठानम्।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
बलेन सह।
यस्मिन् विषये बहवः जनाः जानन्ति।
यः विशेष्यत्वेन महत्त्वं भजते।
यस्य काया दृढा अस्ति।
यः बलं वर्धयति।
यस्मिन् विस्तारः अस्ति।
अन्तःस्थं तत्त्वम्।
यः अ

Example

मांसलस्य अजस्य मांसमेतत्।
ह्यः एकस्मात् कृष्णात् षण्डात् भीतः मोहनः त्वरया अधावत्।
मम पितामहेन पोषितः एषः आम्रवृक्षः अधुना फलितः।
अन्तरात्मनः शब्दः सत्यः।
मोहनः धृष्टः अस्ति।
मङ्गेशकर-कुलोत