Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Music Sanskrit Meaning

कलधौतम्, कलध्वनिः, नीथा, सङ्गीतम्, सौस्वर्यम्, स्वरसम्पत्, स्वरसम्पद्

Definition

स्वरतालयुक्तः पद्यस्य वाद्यस्य वा आकर्षकः तथा च मनोरञ्जकः ध्वनिः।
हृद्यः न्युङ्खः च ध्वनिः।

Example

सङ्गीतेन मनःशान्तिः प्राप्यते।
हिमालयस्थ-जलवायुवृक्षेभ्यः उत्पन्नं कलध्वनिं कर्णैः पीत्वा कैवल्यम् अनुभूयते।