Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Musical Sanskrit Meaning

गानीय, तूर्यमय

Definition

स्वरतालयुक्तः पद्यस्य वाद्यस्य वा आकर्षकः तथा च मनोरञ्जकः ध्वनिः।
स्वरबद्धं गातुं योग्यं च।
सङ्गीतसम्बन्धी सङ्गीतस्य वा।
हृद्यः न्युङ्खः च ध्वनिः।

यस्मै सङ्गीतं रोचते।

Example

सङ्गीतेन मनःशान्तिः प्राप्यते।
मीरायाः गानीयानि पदानि सर्वेषां मनसि भक्तिभावं जनयन्ति।
अद्य मम विद्यालये गानीयः कार्यक्रमः अस्ति।
हिमालयस्थ-जलवायुवृक्षेभ्यः उत्पन्नं कलध्वनिं कर्णैः पीत्वा कैवल्यम् अनुभूयते।

सभागृहं सङ्गीतप्रियैः जनैः पूरितम् अस्ति।