Musical Sanskrit Meaning
गानीय, तूर्यमय
Definition
स्वरतालयुक्तः पद्यस्य वाद्यस्य वा आकर्षकः तथा च मनोरञ्जकः ध्वनिः।
स्वरबद्धं गातुं योग्यं च।
सङ्गीतसम्बन्धी सङ्गीतस्य वा।
हृद्यः न्युङ्खः च ध्वनिः।
यस्मै सङ्गीतं रोचते।
Example
सङ्गीतेन मनःशान्तिः प्राप्यते।
मीरायाः गानीयानि पदानि सर्वेषां मनसि भक्तिभावं जनयन्ति।
अद्य मम विद्यालये गानीयः कार्यक्रमः अस्ति।
हिमालयस्थ-जलवायुवृक्षेभ्यः उत्पन्नं कलध्वनिं कर्णैः पीत्वा कैवल्यम् अनुभूयते।
सभागृहं सङ्गीतप्रियैः जनैः पूरितम् अस्ति।
Combine in SanskritJenny in SanskritBulge in SanskritRoofless in SanskritBawling Out in SanskritDubious in SanskritImpermanent in SanskritCamphor in SanskritWad in SanskritAbandon in SanskritDependant in SanskritDiscipline in SanskritHimalayan Cedar in Sanskrit5 in SanskritEighter in SanskritWarm in SanskritRenovation in SanskritLuckiness in SanskritUnintelligent in SanskritPresence in Sanskrit