Musical Accompaniment Sanskrit Meaning
उपगानम्
Definition
सारासार-विचाराद् अनन्तरं निर्धारितम्।
सह गमनस्य क्रिया।
स्त्रीभिः सह पुरुषाणां रतिक्रिया।
किमपि वाद्यं वादयित्वा अथवा कदाचित् गीत्वा गायकस्य सहाय्यस्य क्रिया।
Example
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
दुर्जनस्य सङगतौ रामः दुर्जनः अभवत्।
वेणुवादकेन पंडितचौरसियामहोदयेन सह उपगानाय पटहं वादयितुम् उस्ताद -ज़ाकिर- हुसैनमहोदयः अस्ति।
Comestible in SanskritBack in SanskritTechy in SanskritGatekeeper in SanskritMessenger in SanskritCreative in SanskritStinky in SanskritUnskilled in SanskritRuby in SanskritKing in SanskritDuck in SanskritPosture in SanskritUncovering in SanskritScience Lab in SanskritWorship in SanskritCachexy in SanskritGoing in SanskritShining in SanskritFelicity in SanskritSugarcane in Sanskrit