Musing Sanskrit Meaning
चिन्तनशील
Definition
विचारणस्य क्रिया।
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।
यः चिन्तनं करोति।
कस्यापि विषयस्य वस्तुनः वा स्वरूपं ज्ञातुं मनसि वारंवारं क्रियमाणः तस्य स्मरणम् ।
Example
चिन्तनाद् पश्चात् अस्य प्रश्नस्य समाधानम् प्राप्तम्।
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
अस्माकं मतेन भवताम् इदं कार्यं न समीचिनम्।
साधवः चिन्तनशीलाः सन्ति।
पितामहस्य अधिकः समयः ईश्वरस्य मनने एव गच्छति ।
Bivouac in SanskritDepend in SanskritGanges River in SanskritLetters Patent in SanskritGood in SanskritHaemorrhage in SanskritGarlic in SanskritInjure in SanskritClarity in SanskritAntipathy in SanskritEventide in SanskritQuickness in SanskritWestern in SanskritFuneral Pyre in SanskritPithiness in SanskritStubbornness in SanskritRenascence in SanskritCuticle in SanskritMeteorite in SanskritMild in Sanskrit