Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mutely Sanskrit Meaning

जडवत्, तूष्णीम्, निरुत्तरम्, निःशब्दम्, मूकम्, मूकवत्

Definition

यस्मिन् गतिः नास्ति।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यद् उद्विग्नं नास्ति।
यस्य चित्त स्थिरम् अस्ति।
यः किमपि न वदति।
अभाषणस्य अवस्था भावो वा।
भाषणाभावस्य व्रतम्।
मूकम् इव।
यः विस्मयान्वितः।
यः न प्रज्वलति।
यः प्रकृत्या क्रोधेन आवेशेन वा युक्तः

Example

स्थिरे जले नैकाः जन्तवः अस्ति।
सः प्रकृत्या गम्भीरः अस्ति।
विपत्तौ अपि धैर्यस्य अत्यागात् धीरः अन्ततो गत्वा यशस्वी भवति।
मोहनस्य जीवनं शान्तम् अस्ति।
प्रशान्तः व्यक्तिः विपत्तिभ्यः न बिभेति।
पण्डितमहोदयस्य प्रश्नेन सभायां शान्तता अभवत्।
सोमवासरे तस्य मौनम् अस्ति।
भवा