Mutilated Sanskrit Meaning
अङ्गविकल, अङ्गहीन, अपाङ्ग, खण्डिताङ्ग, छिनाङ्ग, लूनाङ्ग, विकल, विकलाङ्ग, व्यङ्ग, हीनाङ्ग
Definition
कामस्य देवता।
यस्य हस्तः छिन्नः वा योग्यरूपेण कार्यं न करोति।
सः यस्य कञ्चित् अङ्गं कार्यं कर्तुम् असमर्थम्।
यः कार्ये अक्षमः।
यस्य हस्तः अवयवः वा योग्यरूरेण कार्यं न करोति।
Example
विकलाङ्गानां मनुष्याणां सहाय्यं करणीयम्।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
विकलः पुरुषः मार्गे स्थित्वा भिक्षां याचति।
अत्र विकलाङ्गाः पाठ्यन्ते।
विकलाङ्गस्य देवरस्य पर्यवेक्षणं मया एव करणीयम्।
एकः विकलः मुखे लेखनीं धृत्वा लिखति।
Backwards in SanskritTwin in SanskritBud in SanskritGrating in SanskritImpinge On in SanskritNeem Tree in SanskritSecretion in SanskritReproach in SanskritReport in SanskritWhite Turnip in SanskritGracefully in SanskritCoach in SanskritUnfaltering in SanskritTone in SanskritStop in SanskritForthwith in SanskritRun-down in SanskritSparge in SanskritCapture in SanskritSavage in Sanskrit