Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mutilated Sanskrit Meaning

अङ्गविकल, अङ्गहीन, अपाङ्ग, खण्डिताङ्ग, छिनाङ्ग, लूनाङ्ग, विकल, विकलाङ्ग, व्यङ्ग, हीनाङ्ग

Definition

कामस्य देवता।
यस्य हस्तः छिन्नः वा योग्यरूपेण कार्यं न करोति।
सः यस्य कञ्चित् अङ्गं कार्यं कर्तुम् असमर्थम्।
यः कार्ये अक्षमः।
यस्य हस्तः अवयवः वा योग्यरूरेण कार्यं न करोति।

Example

विकलाङ्गानां मनुष्याणां सहाय्यं करणीयम्।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
विकलः पुरुषः मार्गे स्थित्वा भिक्षां याचति।
अत्र विकलाङ्गाः पाठ्यन्ते।
विकलाङ्गस्य देवरस्य पर्यवेक्षणं मया एव करणीयम्।
एकः विकलः मुखे लेखनीं धृत्वा लिखति।