Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mutter Sanskrit Meaning

प्रजल्प्, प्रलप्

Definition

फुसफुस इति अनुकरणविषयिणी क्रिया।
जिह्वोष्ठादीनाम् ईषद्व्यापारयुक्तः शब्दोच्चारणानुकूलः व्यापारः।
उन्मत्तः इव व्यर्थं भाषणानुकूलः व्यापारः।
निद्रायां मूर्च्छायां वा आलपनानुकूलः व्यापारः।
सुप्तावस्थायां जल्पनस्य भाषणस्य क्रिया।

Example

तयोः फुसफुसाकरणं श्रुत्वा मम मनसि अनिष्टाशङ्का उत्पन्ना।
वृद्धाः जपन्ति।
ज्वरस्य कारणात् सः प्रलपति।
सुमनसः पितामही निद्रायां जल्पति।
अग्रजायाः सुप्तप्रलपितं श्रुत्वा अहम् अबिभयम्।