Muzzy Sanskrit Meaning
अनच्छ, अस्पष्ट, नभस्य, नभ्य, सुनीहार
Definition
यस्माद् तेजाः निर्गतम्।
कज्जलस्य अङ्गारस्य वा वर्णम्।
यस्य धूम्रवर्णः अस्ति।
स्पष्टं न दृश्यमानः।
Example
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एतद् श्रुत्वा सोहनस्य मुखं कृष्णम् अभवत्।
धूमिकया सर्वं धूम्रवर्णीयं दृश्यते।
कूहया पुरतः सर्वम् अस्पष्टं दृश्यते।
Rotation in SanskritChemistry Laboratory in SanskritPrecept in SanskritReptilian in SanskritJoke in SanskritVandal in SanskritBarroom in SanskritMatchless in SanskritGoldsmith in SanskritUnclearness in SanskritMagician in SanskritEndeavour in SanskritMedical in SanskritWeaving in SanskritDuet in SanskritDreadful in SanskritVesture in SanskritDevolve in SanskritSit Down in SanskritFront in Sanskrit