Mythology Sanskrit Meaning
पुराणशास्त्रम्, पौराणिककथाः, पौराणिककथासङ्ग्रहः, पौराणिककथासमूहः
Definition
हिन्दूनाम् अष्टादश-धार्मिकाख्यानानि धर्मग्रन्थाः वा येषु सृष्ट्योत्पत्तिलयादीनां तथा च प्राचीनानाम् ऋषीणां राजवंशानाञ्च वृत्तान्ताः देवी-देवतानां तीर्थस्थानानाञ्च माहात्म्यं वर्णितम् अस्ति।
पारम्परिककथानां समूहः यः संस्कृत्या सम्बद्धः वर्तते।
Example
पुराणानि हिन्दूनां प्राचीनधर्मग्रन्थाः सन्ति।
पौराणिककथापठने श्यामस्य रुचिः वर्तते।
Infamy in SanskritJovial in SanskritSnowfall in SanskritStatistics in SanskritArrogance in SanskritTrodden in SanskritInvincible in SanskritUnlike in SanskritLine Of Work in SanskritSuperordinate in SanskritIndian Hemp in SanskritIndocile in SanskritDateless in SanskritSeed in SanskritOut-of-date in SanskritSpin in SanskritPathology in SanskritFine in SanskritRue in SanskritDisquieted in Sanskrit