Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mythology Sanskrit Meaning

पुराणशास्त्रम्, पौराणिककथाः, पौराणिककथासङ्ग्रहः, पौराणिककथासमूहः

Definition

हिन्दूनाम् अष्टादश-धार्मिकाख्यानानि धर्मग्रन्थाः वा येषु सृष्ट्योत्पत्तिलयादीनां तथा च प्राचीनानाम् ऋषीणां राजवंशानाञ्च वृत्तान्ताः देवी-देवतानां तीर्थस्थानानाञ्च माहात्म्यं वर्णितम् अस्ति।
पारम्परिककथानां समूहः यः संस्कृत्या सम्बद्धः वर्तते।

Example

पुराणानि हिन्दूनां प्राचीनधर्मग्रन्थाः सन्ति।
पौराणिककथापठने श्यामस्य रुचिः वर्तते।