Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Nail Sanskrit Meaning

अङ्गुलिसम्भूतः, करकण्टकः, करचन्द्रः, करजः, कररुहः, कराग्रजः, कराङ्कुशः, कामाङ्कुशः, ग्रह्, नखः, नखरः, पाणिजः, पुनर्नवः, रतिरथः, स्मराङ्कुशः

Definition

अवयवविशेषः, हस्तमध्यगतः अवयवः येन मणिबन्ध-बाहु-पर्यन्तः हस्तः अनायासेन परिवर्तते।
अग्नेः ऊर्ध्वगामि अर्चिः।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
त्वग्-रोगः सः रोगः यस्मिन् त्वचि कीलानि उद्भवन्ति।
विहसन् कृतं निन्दनम्।
प्राणिनां हस्तस्य अथवा पादस्य अङ्गुलिषु पुनः

Example

वाहनभ्रंशेन तस्य कफोणिः आहतः।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
स्वस्य चेष्टया सा उपहासस्य कारणम् अभवत्।
नखैः भूमिः न विलिख्येत। / नखानां पाण्डित्यं प्रकटयतु कस्मिन्मृगपति।
सीतायाः कर्णे कीलाभ्यां शोभेते।
महिषी कीलं छित्त्वा अधावत।
सः ताम्बूलम् अत्ति।