Naked Sanskrit Meaning
अनम्बर, अवस्त्र, आशावासस्, उद्घाटिताङ्ग, काकरुक, कीश, दिगम्बर, दिग्वासस्, नग्न, निर्वस्त्र, विवस्त्र
Definition
सुस्पष्टरूपेण विना कञ्चित् विभ्रमम्।
यद् आवृत्तः नास्ति।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
यः पापं करोति।
लज्जारहितः।
यः आवरणप्रावरणविरहितः अस्ति।
तत् स्थानं यद् अनाच्छादितम् अस्ति।
पत्रैः विहीनः।
यत् प्रकाशितं ज्ञातं वा।
यद् स्वच्छतया न अवगम्यते।
यद् अपिनद्धम् अस्ति।
Example
भोः, अधुना यत् किम् अपि अहं वक्ष्यामि तत् सर्वं स्पष्टं वक्ष्यामि।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा
Unconsecrated in SanskritElector in SanskritInexpedient in SanskritShiny in SanskritEnwrapped in SanskritHydrargyrum in SanskritLearn in SanskritPuniness in SanskritMedallion in SanskritCaprine Animal in SanskritClarification in SanskritGanesha in SanskritLast in SanskritCowhide in SanskritIlliterate in SanskritChitchat in SanskritLooker in SanskritJuggernaut in SanskritConsequently in SanskritMoonbeam in Sanskrit