Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Name Sanskrit Meaning

अपभाषणम्, अभिख्या, अभिधा, अभिधानम्, अभिधेयम्, अभिविश्रुत, आख्या, आह्वयः, आह्वा, उपाधिः, ख्यातः, गालिः, नाम, नामधेयः, नामधेयम्, नि युज्, प्रतीतः, प्रथितः, प्रसिद्धः, विख्यातः, विज्ञातः, वित्तः, विश्रुतः, संज्ञा

Definition

सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
नामचिह्नम्।
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
लोके प्रसिद्धिः।
क्रियासु कार्येषु वा नियोजनानुकूलः व्यापारः।
गत

Example

अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
श्यामः डॉक्टर इति उपाधिना सम्मानितः।
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन्