Narration Sanskrit Meaning
आख्यानम्, आख्यायिका, उपकथा, उपाख्यानम्, कथा, कथानकम्, कथाप्रबन्धः, परिकथा
Definition
अनेकवारं पौनःपुन्येन वा कथिता उक्तिः वचनं वा ।
यद् प्रागेव उक्तम्।
वाचा प्रतिपादनस्य क्रिया।
कमपि विषयम् अधिकृत्य कृतं स्पष्टीकरणात्मकं भाषणम्।
कल्पितं वा दृष्टं दृश्यम् आधारभूतं गृहीत्वा कृता रचना।
जीर्णैः वस्त्रैः स्यूतम् आच्छादनम्।
घटनानां क्रमः।
Example
सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
स्त्रीधनविषयकं तस्य वक्तव्यं श्रवणीयम् आसीत्।
मुन्शी प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य सम्यक् वर्णनम् अस्ति।
श्रमिका स्वस्य बालं कन्थायां स्वापयति।
एकस्मिन् घटनाक्रमे चत्वारः अपराधिनः अन्वेषणीयाः।
Dish in SanskritLuscious in SanskritHorrendous in SanskritHoly Place in SanskritContinue in SanskritIngenuous in SanskritButea Frondosa in SanskritChinese in SanskritSavvy in SanskritFlooring in SanskritPraise in SanskritPhalguna in SanskritData File in SanskritIncongruity in SanskritHunter in SanskritInspect in SanskritUndoer in SanskritGreedy in SanskritCede in SanskritDrubbing in Sanskrit