Narrative Sanskrit Meaning
अभिभाष्य, आख्यातव्य, आख्यानम्, आख्यायिका, उपकथा, उपाख्यानम्, कथनीय, कथा, कथानकम्, कथाप्रबन्धः, कथ्य, परिकथा, वक्तव्य, वाच्य
Definition
प्रतिपादनयोग्यम्।
वर्णयितुं योग्यः।
यद् गूढं नास्ति।
कमपि विषयम् अधिकृत्य कृतं स्पष्टीकरणात्मकं भाषणम्।
कल्पितं वा दृष्टं दृश्यम् आधारभूतं गृहीत्वा कृता रचना।
जीर्णैः वस्त्रैः स्यूतम् आच्छादनम्।
सम्यक् ज्ञात्वा कथनम्।
निरूपणस्य योग्यम् व्याख्यायाः योग्यं वा।
यस्य अर्थस्य बोधः शब्दानां सङ्के
Example
किमर्थं एतद् डिण्डिमायते एतद् न कथनीयम् अस्ति।
अद्यतनीया घटना वर्णनीया अस्ति।
एषा अगूढा उक्तिः भवान् अपि ज्ञातुं शक्नोति।
स्त्रीधनविषयकं तस्य वक्तव्यं श्रवणीयम् आसीत्।
मुन्शी प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य सम्यक् वर्णनम् अस्ति।
श्रमिका स्वस्य बालं कन्थ
Cotton in SanskritSapless in SanskritWarm Up in SanskritToad Frog in SanskritBelow in SanskritWarfare in SanskritLacing in SanskritNice in SanskritCrimp in SanskritTimelessness in SanskritStrike in SanskritMale in SanskritComing in SanskritImpossible in SanskritTwosome in SanskritPull Ahead in SanskritUnappetising in SanskritAxis in SanskritSpasm in SanskritIdea in Sanskrit