Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Narrow Sanskrit Meaning

अपृथु, अविस्तृत, तनु, निरन्तराल, निरुद्ध, सङ्कट, सङ्कुचित, सङ्कोचित, संरुद्ध, संवृत, संहत, संहृत

Definition

यस्य शरीरं कृशम् अस्ति।
यस्य कुञ्चनं जातम्।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
यस्मिन् न्यूनं नास्ति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य सङ्कोचः जातः।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
एकस्थाने समागताः बहवः जनाः।
यस्यां जलस्य

Example

कृशाङ्गेन युवकेन सा धावनप्रतियोगिता जिता।
सीता कुञ्चितानि वस्त्राणि विद्युत्समीकरेण समस्थलीकरोति।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
सङ्कटे मतिः बद्धसदृशा जायते।
अधुना