Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Narrowness Sanskrit Meaning

अल्पविस्तारः, अल्पावकाशः, अविस्तृतिः, मितता

Definition

यस्य कुञ्चनं जातम्।
यस्य सङ्कोचः जातः।
संक्षिप्तस्य अवस्था।
विचारेषु सङ्कीर्णस्य अवस्था भावो वा।

यः उदारः नास्ति।

Example

सीता कुञ्चितानि वस्त्राणि विद्युत्समीकरेण समस्थलीकरोति।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
मार्गस्य अविस्तृतेः कारणात् गमनागमने व्यवधानम् उत्पद्यते।
मानसिकं कार्पण्यं प्रचलिताः रीतीः प्रोत्साहयति।

जातिधर्माधारेण कृतः भेदः अनुदारस्य विचारस्य द्योतकः अस्ति।