Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Nation Sanskrit Meaning

आक्रन्दः, देशः, राष्ट्रः

Definition

वंशपरम्परया आगता समाजस्य विभाजनपद्धतिः।
पृथिव्याः सः भागः यस्मिन् नैके प्रान्ताः नगराणि च सन्ति तथा च यस्य संविधानम् अस्ति।
कस्मिन् अपि देशे निवसतां जनानां समूहः।
कस्य अपि राष्ट्रस्य व्यवस्थापकं लोकनिर्वाचितम् अथवा राज्ञा नियोजितम् मण्डलम्।

Example

हिन्दुधर्मानुसारेण जात्याम् एव विवाहः करणीयः इति परम्परा अस्ति।
महात्मागांधीमहोदयस्य मृत्योः उपरान्तम् अखिलो देशः अरोदित्।
अचिरात् एव शासनं षट् नूतनाः योजनाः उद्गोषयिष्यति।