National Sanskrit Meaning
अंतर्देशीय, एकदेशिन्, एकदेशीय, देशान्तर्गत, देशीय, प्रजा, राष्ट्रिय
Definition
यद् स्वदेशे उत्पन्नं निर्मितं वा।
देशस्य अन्तर्भागेषु सम्बन्धवान्।
जातिसम्बन्धी।
परिवारेण सह स्वाजन्य-सम्बन्धेन सम्बद्धः।
राष्ट्रियतासम्बन्धी।
गृहे पालितः पोषितः वा पशुः खगः च।
देशसम्बन्धी।
नगरसम्बन्धी।
कस्यापि देशस्य निवासी।
राष्ट्रसम्बन्धी।
एकदेशसम्बन्धी।
देश्याभ्यन्तरे प्रेष्यमाणं नीलवर्णीयं पत्रम्।
गृहस
Example
देशजानि वस्तूनि उपयुज्येरन्।
मह्यम् अन्तर्देशीयं पत्रं यच्छ।
एषा मम जातिनिष्ठः विषयः भवान् मध्ये मा आगच्छतु।
द्वयोः कौटुम्बिके कलहे अस्य सकलः परिवारः नष्टः।
भवतः राष्ट्रिया धारणा अंशतः योग्या।
वृषभः एकः ग्राम्यपश
Sting in SanskritGood-looking in SanskritEclipse in SanskritHarm in SanskritMoneylender in SanskritMongoose in SanskritGive Up in SanskritEarth in SanskritComprehend in SanskritObstinate in SanskritCat in SanskritOrganiser in SanskritObstinance in SanskritRajanya in SanskritSpareness in SanskritChange in SanskritCulture in SanskritMajor in SanskritUnsolved in SanskritBetter-looking in Sanskrit