Nato Sanskrit Meaning
उत्तर-अटलाण्टिक-सङ्घटनम्
Definition
1949 तमे संवत्सरस्य एप्रिलमासस्य चतुर्थे दिनाङ्के स्थापितं सङ्घटनं यद् सामूहिकां सुरक्षां प्रति बद्धम् अस्ति तथा येन सदस्याः राष्ट्राः अन्यैः कृतस्य आक्रमणस्य स्थितौ सहयोगार्थं बद्धाः भवन्ति।
Example
उत्तर-अटलाण्टिक-सङ्घटनस्य मुख्यालयः बेल्जियमदेशस्य राजधान्यां ब्रुसेल्सनगरे अस्ति।
Warn in SanskritHold in SanskritImmensity in SanskritEgg in SanskritAil in SanskritDialect in SanskritDemolition in SanskritSex Activity in SanskritAureate in SanskritScorch in SanskritHard Drink in SanskritFisherman in SanskritPanthera Leo in SanskritMaintain in SanskritPentad in SanskritShiny in SanskritRave in SanskritGeographical in SanskritRancour in SanskritGain in Sanskrit