Natty Sanskrit Meaning
गृत्स, चारु, पेशल, ललित, सुभग
Definition
मेघरहितः।
यः मलहीनः दोषरहितो वा।
यद् सदृशं अन्यद् नास्ति।
यः विशेषलक्षणैः युक्तः।
यः आकर्षकरीत्या सज्जीभवति।
यः कस्यापि चिन्तां न करोति।
यः प्रकाशमानः अस्ति।
सुखभोगे आसक्तः।
यः आस्वादयति।
यः किमपि कार्यं धैर्येण करोति।
यः सरलः नास्ति।
अभिरुच्या अर्थार्जनहेतुरहितं कृतं कार्यम्।
लोहस्य शस्त्रविशेषः।
तिर्यग्रूपेण ।
यस्मिन् एकः
Example
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
मत्स्यनारी इति एकः अपूर्वः जीवः।
विवाहादिषु अवसरेषु जनाः स्वान् सुभगान् दर्शयितुं प्रयतन्ते।
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति।
तस्य वस्त्रणि अमलानि आसन् यद्यपि सः निर्धनः दृश्यते।
विलासिनः राज्ञः राज्यं न चिरकालिकम् आसीत्।
सः एकः आस्
Respect in SanskritRebut in SanskritSociety in SanskritRailroad Line in SanskritUnbound in SanskritDomestic in SanskritSkin Disease in SanskritSurya in SanskritValiancy in SanskritHighly-developed in SanskritBasil in SanskritNational in SanskritJenny in SanskritChild's Play in SanskritPettiness in SanskritHealthy in SanskritHonestness in SanskritFencing in SanskritPrisoner in SanskritInconsequent in Sanskrit