Natural Sanskrit Meaning
अर्हः, औत्पत्तिक, औत्सर्गिक, नैसर्ग, नैसर्गिक, पात्रः, प्राकृतिक, स्वभावज, स्वाभाविक
Definition
यः अनुभवहीनः।
प्रथमम् एव कार्ये प्रवृत्तः।
यः दुराचरति।
प्रकृतिसम्बन्धी।
कृतनिर्माणम्।
यत् सुखेन कर्तुं शक्यते।
यः न पक्वः।
यद् प्रकृत्या एव भवति।
यः अन्यान् शठयति।
एकस्मात् एव गर्भात् जाताः।
यः भिन्नवर्णीयाभ्यां भिन्नजातीयाभ्यां वा पितृभ्यां जातः।
स्वभावसम्बन्धी।
यद् अग्निना न पक्वम्
Example
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
दुर्जनेन सह संगतिः न करणीया।
भूकम्पः इति एका प्राकृतिकी घटना।
सप्तदशशताहब्द्यां निर्मितः तेजोमहालयः शहाजानराज्ञः उपायनम्।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
श्यामः अपक्वं
Accept in SanskritCelibacy in SanskritAtomic Number 16 in SanskritRetainer in SanskritWail in SanskritBurden in SanskritBaldpate in SanskritDrunk in SanskritStop in SanskritSort in SanskritKindness in SanskritOverlord in SanskritPerson in SanskritCoat in SanskritEarthworm in SanskritSedge in SanskritSnatcher in SanskritVagina in SanskritPostulate in SanskritScreen in Sanskrit