Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Natural Sanskrit Meaning

अर्हः, औत्पत्तिक, औत्सर्गिक, नैसर्ग, नैसर्गिक, पात्रः, प्राकृतिक, स्वभावज, स्वाभाविक

Definition

यः अनुभवहीनः।
प्रथमम् एव कार्ये प्रवृत्तः।
यः दुराचरति।
प्रकृतिसम्बन्धी।
कृतनिर्माणम्।
यत् सुखेन कर्तुं शक्यते।
यः न पक्वः।
यद् प्रकृत्या एव भवति।
यः अन्यान् शठयति।
एकस्मात् एव गर्भात् जाताः।
यः भिन्नवर्णीयाभ्यां भिन्नजातीयाभ्यां वा पितृभ्यां जातः।
स्वभावसम्बन्धी।
यद् अग्निना न पक्वम्

Example

एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
दुर्जनेन सह संगतिः न करणीया।
भूकम्पः इति एका प्राकृतिकी घटना।
सप्तदशशताहब्द्यां निर्मितः तेजोमहालयः शहाजानराज्ञः उपायनम्।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
श्यामः अपक्वं