Nature Sanskrit Meaning
जातिः, प्रकारः, प्रकृतिः, शीलः, शीलता, सहजः, सहजभावः, सहजम्, सहजशीलः, सृष्टिः, स्वभावः, स्वरूपम्
Definition
संतताभ्यासाद् जनितम् आचरणम्।
सा मूला शक्तिः यस्याः इदं जगत् उत्पद्यते।
व्यक्तेः वस्तुनः वा मूलगुणः यः प्रायः नित्यं समानः अस्ति।
बहिर्लोकः यस्मिन् वृक्षक्षुपाः पशुपक्षिणः तथा च पर्वतादयः इत्यादयः निसर्गोद्भवाः भावाः समाख्यायन्ते।
Example
प्रातरुत्थानं तस्य प्रवृत्तिः।
वृक्षविनाशात् प्रकृतिः असंतुलिता भवति।
सः प्रकृत्या एव लज्जाशीलः अस्ति।
प्रकृतेः रक्षणार्थे सर्वैः प्रयतितव्यम्।
Seventeen in SanskritPeal in SanskritNirvana in SanskritDominicus in SanskritThoughtlessly in SanskritPrivacy in SanskritRegime in SanskritCleanness in SanskritLast Frontier in SanskritMagnanimous in SanskritAdjudicate in SanskritIdolatry in SanskritIntoxicate in SanskritBark in SanskritPower in SanskritDuad in SanskritSarasvati in SanskritFlat in SanskritGovernor in SanskritShoot in Sanskrit