Naughty Sanskrit Meaning
असद्ग्रह, कामुक, काहल, खल, खादुक, च, चेष्टालु, धूर्त, पियारु, बन्धुर, विष्व, शरारु, शर्शरीक, हत्रु, हानुक
Definition
यः सुयोग्यरीत्या कार्यं कर्तुं न शक्नोति।
यः न स्थिरः तथा च यस्य मतिः अस्थिरा।
यद् कथनीयं नास्ति।
यः कलहं करोति।
न अच्छः।
यद् रूपि नास्ति।
यः अन्यान् शठयति।
दुर्गुणयुक्तः।
यद् कामपूर्णम् अस्ति।
येन लज्जा उत्पद्यते।
यस्य रूपम् अपकृष्टम्।
यः साधुः नास्ति।
अस्त्रविशेषः-लोहमयः सघनगोलदण्डः।
यः अकारणमेव जनान् पीडयति।
यः
Example
त्वं वारंवारम् अक्षमः मनुष्यः इव कार्यं किमर्थं करोषि।
मोहनः चञ्चलः सः शान्तमनसा कर्म कर्तुं न शक्नोति।
मम केचित् अनुभवाः अवाच्याः।
कलहकारिणः दूरमेव वरम्।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
खलाः अन्यस्य अहित
Counter in SanskritLooker in SanskritEmptiness in SanskritTackle in SanskritGood-looking in SanskritTweezer in SanskritRemove in SanskritDolourous in SanskritChem Lab in SanskritJazz Around in SanskritDeodar Cedar in SanskritResponsibility in SanskritDry Land in SanskritSound Reflection in SanskritMending in SanskritGo in SanskritBouquet in SanskritFarseeing in SanskritDaily in SanskritHorse Barn in Sanskrit