Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Naughty Sanskrit Meaning

असद्ग्रह, कामुक, काहल, खल, खादुक, च, चेष्टालु, धूर्त, पियारु, बन्धुर, विष्व, शरारु, शर्शरीक, हत्रु, हानुक

Definition

यः सुयोग्यरीत्या कार्यं कर्तुं न शक्नोति।
यः न स्थिरः तथा च यस्य मतिः अस्थिरा।
यद् कथनीयं नास्ति।
यः कलहं करोति।
न अच्छः।
यद् रूपि नास्ति।
यः अन्यान् शठयति।
दुर्गुणयुक्तः।
यद् कामपूर्णम् अस्ति।
येन लज्जा उत्पद्यते।
यस्य रूपम् अपकृष्टम्।
यः साधुः नास्ति।
अस्त्रविशेषः-लोहमयः सघनगोलदण्डः।
यः अकारणमेव जनान् पीडयति।
यः

Example

त्वं वारंवारम् अक्षमः मनुष्यः इव कार्यं किमर्थं करोषि।
मोहनः चञ्चलः सः शान्तमनसा कर्म कर्तुं न शक्नोति।
मम केचित् अनुभवाः अवाच्याः।
कलहकारिणः दूरमेव वरम्।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
खलाः अन्यस्य अहित