Navel Sanskrit Meaning
तुन्दकूपी, नाभिः, नाभी
Definition
कस्यापि वृत्तस्य परिधेः पङ्क्तेः वा याथार्थेन मध्ये वर्तमानो बिन्दुः।
अङ्गविशेषः, उदरस्थ आवर्तः।
चक्रस्य सः भागः यस्मिन् अक्षं संयुज्यते।
Example
अस्य वृत्तस्य केन्द्रबिन्दुं छिन्दन्तीं रेखां लिखतु।
विष्णोः नाभेः कमलं समुद्भवति।
शिल्पी अक्षस्य संयोजनात् प्राक् नाभ्याम् इन्धनं स्थापयति।
Kitchen in SanskritDetestable in SanskritAdoption in SanskritTurbulent in SanskritNubile in SanskritSeasonable in SanskritUnited Nations Educational Scientific And Cultural Organization in SanskritMentation in SanskritImpregnable in SanskritArtocarpus Heterophyllus in SanskritSuccessiveness in SanskritKeen in SanskritUnsettled in SanskritBefuddle in SanskritAge in SanskritBelatedly in SanskritBackup in SanskritTaste in SanskritSwear in Sanskrit12 in Sanskrit