Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Near Sanskrit Meaning

अभिमत, अभीप्सित, अभीष्ट, अर्य, दयित, निकटवर्तिन्, निकटस्थ, परिप्री, प्रिय, मनःप्रणीत, मनःप्रिय, मनस्कान्त, सन्निहित, समीपवर्तीन्, समीपस्थ

Definition

धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
यः परीक्षायां सफलीभूतः।
येन सह आप्तसम्बन्धः अस्ति।
स्वल्पे अन्तरे।
यस्यार्थे अनुमतिः प्राप्ता।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
कस्यापि स्वामित्वविषयः।
कालस्थानादिदृष्ट्या यः समीपः अस्ति।
अनुमानस्य आधारेण।
येन

Example

उत्तीर्णाः परीक्षार्थिनः पुरस्कृताः।
मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
श्यामस्य गृहस्य समीपम् एव एकः विद्यालयः अस्ति।
अहं स्वीकृतं कार्यम् एव करोमि।
मित्रस्य परीक्षा आपत्तिकाले भवति।