Nearby Sanskrit Meaning
अदूरतः, अदूरे, अन्तिकम्, अभितः, आरात्, आसन्ने, उपान्ते, दूरात्, निकटे, निकषा, सन्निकृष्टम्, सन्निधौ, समीपतः, समीपम्
Definition
यः परीक्षायां सफलीभूतः।
स्वल्पे अन्तरे।
यस्यार्थे अनुमतिः प्राप्ता।
कस्यापि स्वामित्वविषयः।
पार्श्वे पृष्ठं प्रति वा।
कालस्थानादिदृष्ट्या यः समीपः अस्ति।
अनुमानस्य आधारेण।
विरामेण विना।
यद् समीपे आगतम्।
परस्परेण संयुक्तम्।
विगलनस्य क्रिया भावः वा।
तत् पत्रं यस्य प्रयेगेन कोपि
Example
उत्तीर्णाः परीक्षार्थिनः पुरस्कृताः।
श्यामस्य गृहस्य समीपम् एव एकः विद्यालयः अस्ति।
अहं स्वीकृतं कार्यम् एव करोमि।
एका गौः मम स्वम्।
तेन कबीराय अनुमानतः चतुःकिलोपरिमाणं यावत् पिष्टं दत्तम्।
आसन्नं निर्वाचनं ध्यात्
57 in SanskritQuestionable in SanskritBusinessman in SanskritSuperannuated in SanskritJury in SanskritWater Sport in SanskritAristocratic in SanskritAcquaintanceship in SanskritLight in SanskritBanyan Tree in SanskritPermanent in SanskritAtlantic in SanskritEmended in SanskritCoalesce in SanskritCelery Seed in SanskritHydrargyrum in SanskritFinish in SanskritMan in SanskritCellular in SanskritWoman Of The Street in Sanskrit