Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Neck Sanskrit Meaning

कन्धरः, कन्धरा, ग्रीवा, शिरोधरा, शिरोधिः

Definition

गलघाटादिसमुदितः अवयवविशेषः, यः शिरः देहेन सह युनक्ति।
कण्ठे स्थिता सा नलिका यस्मात् अन्नस्य अधोगमनं भवति ध्वनिः च आगच्छति।
अवयवविशेषः ग्रीवायाः पुरोभोगः येन गीर्यते।
प्रीतिपूर्वकं बाहुभ्यां परस्पराश्लेषानुकूलः व्यापारः।
पशुकण्ठोत्थितमृदुतीव्रादियुक्तः ध्वनिः।
पृष्ठवर्ती भागः यः

Example

जिराफस्य ग्रीवा अतीव दीर्घा।
समुद्रमन्थने प्राप्तस्य विषस्य पानेन भगवान् शिवस्य कण्ठः नीलः अभवत्।
पुरुषाणां ग्रीवायां कण्ठः दृश्यते। / विकचसरसिजायाः स्तोकनिर्मुक्तकण्ठ।
कन्यायां प्रणमन्त्यां पिता ताम् आलिङ्गत्।
तस्य स्वरः