Necklace Sanskrit Meaning
अस्थिमाला
Definition
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
अलङ्कारविशेषः गलदेशधारणार्थं पुष्पादिभिः शोभितं वर्तुलाकारम् आभूषणम्।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
सुवर्णस्य माला।
भूतल-लग्न-गृहस्योपरि गृहाणि यत्र भूतललग्नं गृहम् अनतिक्रम्य गम्यते।
कनकस्य वा रजतस्य कण्ठे धार्यमाणम् आभरणम्।
Example
तस्याः कण्ठे माला शोभते।
सीतायाः कण्ठः कण्ठहारेण शोभते।
श्रेष्ठी गिरधारीलालः मोहनमालां परिधारयते।
मम गृहं सप्तमे अट्टालके अस्ति।
सा हीरकस्य कण्ठाभरणं धारयति।
Leucocyte in SanskritForgivable in SanskritBird Of Night in SanskritInsult in SanskritDole Out in SanskritOsculation in SanskritRuined in SanskritMorning Time in SanskritIll-bred in SanskritAditi in SanskritExcellence in SanskritTransport in SanskritPaper Bag in SanskritEunuch in SanskritFisherman in SanskritSide in SanskritDecease in SanskritMisdeed in SanskritCow Dung in SanskritAtomic Number 50 in Sanskrit