Nectar Sanskrit Meaning
अमृतम्, निर्जरम्, पीयुषम्, पुष्परसः, पुष्पासवः, पेयुषम्, मकरन्दः, मधुः, मरन्दः, समुद्रनवनीतकम्, सुधा
Definition
यस्मिन् जीवः अस्ति।
धर्मग्रन्थेषु वर्णितं अमरत्वजनकं द्रवपदार्थः।
साहित्ये वर्तमानं तत् तत्त्वं यद् करुणाक्रोधादिभावान् दर्शयित्वा मनोभावान् जागरयति।
रुच्या कृतया कृतिना प्राप्तं सुखम्।
स्वादिष्टं मिष्टान्नम् यद् खाद्यते।
शर्करादिमिश्रितं जलम्।
वनस्पतिषु पुष्पपर्णादिषु च वर्तमानः सः द्रवपदार्थः यः तान् निष्पीड्य स्त
Example
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
समुद्रमन्थने यदा अमृतं प्राप्तं तदा तदर्थे सुरासुरयोः युद्धम् अभवत्।
रसाः नव सन्ति।
भक्ताः ईश्वरकीर्तनस्य आनन्दम् अनुभवन्ति।
प्रसादरूपेण अमृतम् यच्छतु अधिकम्।
शर्करायाः अपेक्षया गुडमिश्
Prompt in SanskritSoaring in SanskritAiling in SanskritAssess in SanskritPiercing in SanskritMystical in SanskritFarseeing in SanskritLower Rank in SanskritGo Back in SanskritSplendor in SanskritPerceptible in SanskritCognise in SanskritIrresponsible in SanskritAggregator in SanskritPrivacy in SanskritFable in SanskritRun in SanskritIvory in SanskritKeep in SanskritVoluptuous in Sanskrit