Needed Sanskrit Meaning
अपेक्षित, अपेक्ष्य, अभिकाङ्क्षित, आकाङ्क्षित, आवश्यक, प्रार्थित
Definition
यद् आवश्यकम् अस्ति।
प्राप्तुमिष्टम्।
अत्यन्तम् आवश्यकम्।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
पर्याप्तस्य अवस्था भावो वा।
अपेक्षितुमर्हति
येन विना कार्यसम्पादनं न शक्यम्।
कापि आवश्यकं वस्तु ।
Example
देवदत्तः उद्यमात् वाञ्छितम् फलम् प्राप्नोति।
पञ्चमप्रश्नः अनिवार्यः अस्ति।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
सर्वैः शासनसेवकैः निर्धारितमुल्याद् अधिकम् सेवामूल्यं न अपेक्षणीयम्
पण्डितेन विवाहार्थम् आवश्यकानां वस्तूनां सङ्ग्रहः कृतः।
End in SanskritMentation in SanskritCurcuma Domestica in SanskritVenerableness in SanskritAbbreviation in SanskritOstrich in SanskritOpposition in SanskritFace in Sanskrit85 in SanskritMailman in SanskritMulishness in SanskritForesighted in SanskritHorrific in SanskritPlight in SanskritOld Age in SanskritBarber in SanskritHanuman in SanskritEnwrapped in SanskritAdjure in SanskritSmartly in Sanskrit