Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Needle Sanskrit Meaning

सूचनादण्डः, सूची

Definition

भूमेः अत्युन्नतभागः ।
चिकित्साक्षेत्रे वर्तमानं तद् उपकरणं येन नाड्यां द्रवभेषजं स्थापयन्ति।
वस्त्रसीवनार्थं करणम् यस्य अग्रभागः वेधनाय तीक्ष्णः तथा च पार्श्वभागः सच्छिद्रः।

Example

कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
चिकित्सकेन पीडाग्रस्ताय रुग्णाय वस्तिः दत्ता।
सीवनकाले सीतायाः हस्ते सूचिः व्यतुदत्।/ ""विव्यथ भरतः अतीव व्रणे तुद्येव सूचिना""[रा 2.75.17]