Needy Sanskrit Meaning
अनाश्रित, अपाश्रय, अर्थिन्, आश्रयहीन, निराश्रय, निराश्रित
Definition
यस्य आश्रयः नास्ति।
यः आश्रयरहितः।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यः गृहविहीनः अस्ति।
धनरहितः मनुष्यः।
यत्कर्तृका आवश्यकता वर्तते।
यस्मै केषाञ्चित् वस्तुकार्यादीनां आवश्यकता स्यात् ।
Example
सुरेन्द्र महोदयः असहायानां सहायं करोति।
एषा संस्था निराश्रितान् आश्रयं प्रयच्छति।
निर्धनः कष्टेन धनवान् अपि भवति।
शरयुनद्यां आगतेन आप्लावेन नैकाः जनाः आवासहीनाः जाताः।
मनोहरदासमहोदयः सर्वदा एव निर्धनानां सहाय्यं करोति।
अस्माभिः
Ag in SanskritCaprine Animal in SanskritCultivated Carrot in SanskritEnvious in SanskritAlauda Arvensis in SanskritTouch in SanskritQuickness in SanskritSteamboat in SanskritConduct in SanskritEmbellish in SanskritIntrusion in SanskritSweaty in SanskritSurgery in SanskritSluggish in SanskritTortuous in SanskritSystema Skeletale in SanskritForest in SanskritLose in SanskritTransverse Flute in SanskritUnderstructure in Sanskrit