Neem Sanskrit Meaning
अरिष्टः, अर्कपादपः, काकफलः, कीकटः, कीरेष्टः, कैटर्यः, छर्दिघ्नः, तिक्तकः, निम्बः, नेता, पारिभद्रकः, पिचुमन्दः, पिचुमर्दः, पीतसारकः, प्रभद्रः, मालकः, यवनेष्टः, वरत्वचः, विशीर्णपर्णः, शीतः, शूकमालकः, सर्वतोभद्रः, सुमनाः, हिङ्गुनिर्यासः
Definition
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
कस्यापि वस्तूनः समानयोः द्वयोः एकः भागः।
Example
अस्मिन् नगरे जनसङ्ख्यायाः अर्धः अंशं दारिद्र्यरेखां पारं कर्तुम् असमर्थः।
Said in SanskritDagger in SanskritWealth in SanskritRegret in SanskritMiserly in SanskritSurrounded in SanskritEnd in SanskritDocumentary in SanskritAir in SanskritWont in SanskritThief in SanskritUncommon in SanskritSpurn in SanskritJohn Barleycorn in SanskritSnail in SanskritAcuity in SanskritLuscious in SanskritInvestor in SanskritInadvertence in SanskritDoll in Sanskrit