Negative Sanskrit Meaning
अस्वीकारात्मक, ऋणात्मकः, नकारात्मक, नकारार्थक, नकारार्थिन्
Definition
अस्वीकरणस्य क्रिया।
पुनर्देयत्वेन स्वीकृत्य यत् गृहीतम् धनम्।
यस्मिन् नकारस्य भावः अस्ति।
वैद्युतशास्त्रे ऋणात्मकविद्युत्-अधिभार-युक्तानाम् द्योतनार्थे उपयुज्यमाना संज्ञा
पुरुषेण संस्थया वा अन्यस्मै पुरुषाय संस्थायै वा दत्ता सेवा।
गणिते न्यूनतादर्शकचिह्नम्
यस्मिन् न इत्यस्य अर्थः निहितः अस्ति।
यः नकारं ददाति ।
Example
प्रधानाचार्येण मम पत्रस्य विषये अस्वीकृतिः प्रदर्शिता।
तेन मम प्रश्नस्य नकारात्मकं समाधानं दत्तम्।
केचित् सूक्ष्मकणाः ऋणात्मकाः सन्ति
हिन्दूधर्मानुसारेण मातृऋणं पितृऋणं गुरुऋणं तथा च देवऋणम् इति चत्वारि प्रमुखानि ऋणानि सन्ति।
शून्यात् न्यूना सङ्ख्या ऋणचिह्नेन दर्शयति
न इति नकारार्थकः शब्दः
Intent in SanskritBoy in SanskritClaver in SanskritMild in SanskritOccult in SanskritTrigonella Foenumgraecum in SanskritTick in SanskritDrib in SanskritScrumptious in SanskritVitriol in SanskritAccomplished in SanskritUseful in SanskritSn in SanskritLeft in SanskritInvolvement in SanskritSpine in SanskritStony in SanskritEuphony in SanskritSoaking in SanskritSkeletal System in Sanskrit