Neglected Sanskrit Meaning
उपेक्षित, तिरस्कृत
Definition
कृताच्छादनम्।
ज्ञात्वा अकृतावधानम्।
यस्य अपमानः कृतः।
यस्य सम्मानः न कृतः।
यस्य तिरस्कारः कृतः।
तन्त्रोक्तः मन्त्रविशेषः।
Example
बालकः मेघैः आच्छादितम् आकाशं पश्यति।
मद्येन उन्मत्तेन अशोकेन स्वपिता अपमानितः कृतः।
अनादृतः कविः सम्मेलनात् निर्गच्छति।
तिरस्कृतेषु बालकेषु हीनत्वस्य भावना वर्धते।
सः तिरस्कृतस्य साधनां करोति।
Beam in SanskritControversial in SanskritImplicit in SanskritMagnanimousness in SanskritUnripened in SanskritOutdated in SanskritPatient in SanskritInvisibility in SanskritVernal in SanskritDeliberation in SanskritOriginate in SanskritCrack in SanskritIrregularity in SanskritLameness in SanskritImpedimenta in SanskritOld Age in SanskritRubbing in SanskritSmoking in SanskritNursemaid in SanskritOwnership in Sanskrit