Neglectful Sanskrit Meaning
अनवधान, प्रमत्तवत्, प्रमद्वर
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
अवधानहीनः।
किञ्चित् कालार्थे यस्य चेतना लुप्ता।
यः कस्यापि चिन्तां न करोति।
अनवधानस्य अवस्था।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
प्रमत्तवान् व्यक्तिः व्यसनैः ग्रसति।
सुहृदस्य मृत्योः वार्ता श्रुत्वा सः मुर्च्छितः।
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति।
अनवधानतया मार्गलङ्घनसमये मोहनः यानेन आघातितः।
Musical in SanskritYucky in SanskritThrone in SanskritSpeck in SanskritMuscle in SanskritBlackguard in SanskritTimer in SanskritYokelish in SanskritConflate in SanskritDecent in SanskritHorseback Rider in SanskritSealed in SanskritChairman in SanskritCannabis Indica in SanskritPerfect Tense in SanskritEstimable in SanskritTaproom in SanskritExplain in SanskritTrust in SanskritThunder in Sanskrit